大正藏第 20 册 No. 1168B 八曼荼罗经

  No. 1168B [No. 1167]

  八曼荼罗经

  如 是   我     一           婆
na  maḥ  e  vaṃ  ma  yā  śrū  ta  me  ka  smiṃ  sa  ma  ye  bha
伽 梵 在 布 得 攞 迦 山   住   观 自 在
ga  rvāṃ  po  ta  la  ke  vi  ha  ra  ti  sma  ā  ryā  va
  宫 殿           与 无 量    
lo  ki  te  śva  ra  sya  bha  va  ne  a  ne  ka  bo  dhi
  百 千 句 致   菩 萨 前
sa  tva  ke  ṭī  na  yu  ta  śa  ta  sa  ha  sreḥ  pa  ri  vṛ
后   围 绕     时 有 菩 萨 名 宝 藏 月  
to  pu  ra  sṭa  taḥ  a  tha  kha  lu  ra  tna  ga  rbha  ca  ndro
  光                          
va  bhā  so  nā  maḥ  bo  dhi  sa  tvā  ma  hā  sa  tvaḥ  ta  trai
  中                       即
va  pa  rṣa  di  sa  tvi  pa  ti  to  bhū  tma  ti  ṣa  ṇṇaḥ  sa
  起         一 心         恭 敬 合
ta  trau  tphā  yā  sa  nā  de  kāṃ  sa  mu  tta  rā  saṃ  gaṃ  kṛ
掌         供 养 尊 重            
tvā  da  kṣi  ṇa  jrā  nu  ma  ṇḍa  laṃ  dhṛ  thi  vyā  pra  ti  ṣvā
  顶 礼     世 尊  
ye  na  bha  ga  vāṃ  ste  nā  ja  li  pra  ṇa  mya  bha  ga  va
  作 如 是   言           婆 伽 梵  
tta  me  ta  da  vo  ca  dhṛ  cche  ya  ma  haṃ  bha  ga  vāṃ  ta
  应   供 正 等         所 有  
thā  ga  ta  ma  haṃ  ntaṃ  sa  mya  ksaṃ  bu  ddhaṃ  kiṃ  ci  de  va
  谕示   教 受 令 无     疑   惑    
pra  de  śaṃ  sa  tma  bha  ga  vā  na  va  kā  śaṃ  ku  ryā  tpṛ
  如 是   说 以  
ṣṭa  pra  śna  vya  ka  ra  ṇa  ya  e  va  mu  kte  bha  ga
佛   宝   藏 月     光   菩 提      
vāṃ  ra  tna  ga  rbha  ca  ndrā  va  bhā  saṃ  bo  dhi  sa  tva  me
  言         当   一 心    
ta  da  vo  ca  vo  ca  vyā  ka  ra  ṇe  na  ci  tta  ma  rā
  谛 听 如 是   说 已 宝       藏  
dha  yi  ṣye  e  va  mu  kte  ra  tne  ra  tna  ga  rbha  ca
  菩 萨             作   是
ndrā  va  bhā  so  bo  dhi  sa  tve  bha  ga  va  nta  me  ta  da
  真     言 若 有     善 男 子      
vo  ca  vā  ca  yaḥ  ka  ści  ṅkaḥ  ga  vaṃ  śrā  ddhāḥ  ku  la  pu
善   女 人       欲   修 曼 荼 罗    
tro  vo  ku  la  du  hi  tā  cā  ā  ṣṭa  ma  ṇḍa  la  pu  kaṃ
  者           彼 等     云 何 方
ka  ntu  kā  mo  bha  va  ti  te  na  ka  thaṃ  ka  ra  ṇī
便 而 世 尊 告 言 善 哉 善 哉        
yaṃ  bha  ga  vā  nā  ha  sa  dhu  sā  dhu  ku  la  mu  tra
  贤 勇 族 姓 子   生     利 益
bha  dra  kā  sta  pra  ti  bhā  nā  tpa  tnā  a  tya  ṣaṃ  ku  la
多   诸   众 生   令 得 安 乐 能   生 众
pu  tra  va  hu  ja  na  su  khā  ya    trya  tha  sa  pu  tpa
生   三 世           智 慧 是 故 应
tnā  nāṃ  sa  tvā  nāṃ  a  tu  lya  jñā  na  ja ye  te  na  hi
知   善 男 子 此 八 菩萨       心  
śṛ  ṇḍa  ku  la  pu  trā  ṣṭā  nāṃ bo dhi  sa  tva  nā  hṛ  da
  种 子 字     由 能   □ □ 之 者  
yā  ni  ye  hṛ  da  ya  na  sa  kṛ  du  ccā  ri  ta  mā  tra
  灭 尽   五 无 间   罪     一 切  
ṇa  paṃ  cā  na  tta  ryā  ṇi  kṣa  yaṃ  yā  ti  sa  rva  rtha
皆 得     成 就             此
si  ddhiṃ  ca  prā  pto  ti  oṃ  ā  vī  ra  svā  hā  ma
名 如 来 胎 藏 以 心         供 养  
dhṛe  bha  ga  vāṃ  a  ne  na  hṛ  da  ye  na  pū  jyaḥ  hrīḥ
  观 自 在 菩 萨
haḥ    dma  vṛ  ye  svā  hā   a  va  lo  ki  te
心                            
śva  ra  sya  hṛ  da  yaḥ   me   hāḥ  ra  ṇa  svā  hā  
是 名 弥 勒 菩 萨 心            
me  tre  ya  sya  hṛ  da  yaḥ  āḥ  ga  rbhā  ya  svā  hā
是 名 虚 空 藏 菩 萨 心            
ā  kā  śa  ga  rbha  sya  hṛ  da  yaḥ  kṣaḥ  hā  ra  je  svā
  是 名 地 藏 菩 萨 心        
 kṣi  ti  ga  rbha  sya  hṛ  da  yaḥ  e  tā  nya ṣṭe vo svā hā ja ya svā hā sa ma nta bha dra sya hṛ da ya ku va ra svā hā va jra pa ṇi bo dhi sa kṛ sya hṛ da ya śrī a ra gha svā hā maṃ ju śri bo dhi sa tva sya hṛ da ya ni sa ra ta svā hā sa rva nī va ṣka mbhi ṇa bo dhi sa tva sya hṛ da ya dhi sa tva hṛ da yā ni ta thā ga ta sa me tā nā ma ma ṇḍa la ka sya pu ra to ya